Declension table of ?susaṃhitapramāṇā

Deva

FeminineSingularDualPlural
Nominativesusaṃhitapramāṇā susaṃhitapramāṇe susaṃhitapramāṇāḥ
Vocativesusaṃhitapramāṇe susaṃhitapramāṇe susaṃhitapramāṇāḥ
Accusativesusaṃhitapramāṇām susaṃhitapramāṇe susaṃhitapramāṇāḥ
Instrumentalsusaṃhitapramāṇayā susaṃhitapramāṇābhyām susaṃhitapramāṇābhiḥ
Dativesusaṃhitapramāṇāyai susaṃhitapramāṇābhyām susaṃhitapramāṇābhyaḥ
Ablativesusaṃhitapramāṇāyāḥ susaṃhitapramāṇābhyām susaṃhitapramāṇābhyaḥ
Genitivesusaṃhitapramāṇāyāḥ susaṃhitapramāṇayoḥ susaṃhitapramāṇānām
Locativesusaṃhitapramāṇāyām susaṃhitapramāṇayoḥ susaṃhitapramāṇāsu

Adverb -susaṃhitapramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria