सुबन्तावली ?सुसंहितप्रमाणा

Roma

स्त्रीएकद्विबहु
प्रथमासुसंहितप्रमाणा सुसंहितप्रमाणे सुसंहितप्रमाणाः
सम्बोधनम्सुसंहितप्रमाणे सुसंहितप्रमाणे सुसंहितप्रमाणाः
द्वितीयासुसंहितप्रमाणाम् सुसंहितप्रमाणे सुसंहितप्रमाणाः
तृतीयासुसंहितप्रमाणया सुसंहितप्रमाणाभ्याम् सुसंहितप्रमाणाभिः
चतुर्थीसुसंहितप्रमाणायै सुसंहितप्रमाणाभ्याम् सुसंहितप्रमाणाभ्यः
पञ्चमीसुसंहितप्रमाणायाः सुसंहितप्रमाणाभ्याम् सुसंहितप्रमाणाभ्यः
षष्ठीसुसंहितप्रमाणायाः सुसंहितप्रमाणयोः सुसंहितप्रमाणानाम्
सप्तमीसुसंहितप्रमाणायाम् सुसंहितप्रमाणयोः सुसंहितप्रमाणासु

अव्यय ॰सुसंहितप्रमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria