Declension table of ?sparśamaṇiprabhava

Deva

NeuterSingularDualPlural
Nominativesparśamaṇiprabhavam sparśamaṇiprabhave sparśamaṇiprabhavāṇi
Vocativesparśamaṇiprabhava sparśamaṇiprabhave sparśamaṇiprabhavāṇi
Accusativesparśamaṇiprabhavam sparśamaṇiprabhave sparśamaṇiprabhavāṇi
Instrumentalsparśamaṇiprabhaveṇa sparśamaṇiprabhavābhyām sparśamaṇiprabhavaiḥ
Dativesparśamaṇiprabhavāya sparśamaṇiprabhavābhyām sparśamaṇiprabhavebhyaḥ
Ablativesparśamaṇiprabhavāt sparśamaṇiprabhavābhyām sparśamaṇiprabhavebhyaḥ
Genitivesparśamaṇiprabhavasya sparśamaṇiprabhavayoḥ sparśamaṇiprabhavāṇām
Locativesparśamaṇiprabhave sparśamaṇiprabhavayoḥ sparśamaṇiprabhaveṣu

Compound sparśamaṇiprabhava -

Adverb -sparśamaṇiprabhavam -sparśamaṇiprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria