सुबन्तावली ?स्पर्शमणिप्रभव

Roma

नपुंसकम्एकद्विबहु
प्रथमास्पर्शमणिप्रभवम् स्पर्शमणिप्रभवे स्पर्शमणिप्रभवाणि
सम्बोधनम्स्पर्शमणिप्रभव स्पर्शमणिप्रभवे स्पर्शमणिप्रभवाणि
द्वितीयास्पर्शमणिप्रभवम् स्पर्शमणिप्रभवे स्पर्शमणिप्रभवाणि
तृतीयास्पर्शमणिप्रभवेण स्पर्शमणिप्रभवाभ्याम् स्पर्शमणिप्रभवैः
चतुर्थीस्पर्शमणिप्रभवाय स्पर्शमणिप्रभवाभ्याम् स्पर्शमणिप्रभवेभ्यः
पञ्चमीस्पर्शमणिप्रभवात् स्पर्शमणिप्रभवाभ्याम् स्पर्शमणिप्रभवेभ्यः
षष्ठीस्पर्शमणिप्रभवस्य स्पर्शमणिप्रभवयोः स्पर्शमणिप्रभवाणाम्
सप्तमीस्पर्शमणिप्रभवे स्पर्शमणिप्रभवयोः स्पर्शमणिप्रभवेषु

समास स्पर्शमणिप्रभव

अव्यय ॰स्पर्शमणिप्रभवम् ॰स्पर्शमणिप्रभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria