Declension table of ?somamantrānukramaṇikā

Deva

FeminineSingularDualPlural
Nominativesomamantrānukramaṇikā somamantrānukramaṇike somamantrānukramaṇikāḥ
Vocativesomamantrānukramaṇike somamantrānukramaṇike somamantrānukramaṇikāḥ
Accusativesomamantrānukramaṇikām somamantrānukramaṇike somamantrānukramaṇikāḥ
Instrumentalsomamantrānukramaṇikayā somamantrānukramaṇikābhyām somamantrānukramaṇikābhiḥ
Dativesomamantrānukramaṇikāyai somamantrānukramaṇikābhyām somamantrānukramaṇikābhyaḥ
Ablativesomamantrānukramaṇikāyāḥ somamantrānukramaṇikābhyām somamantrānukramaṇikābhyaḥ
Genitivesomamantrānukramaṇikāyāḥ somamantrānukramaṇikayoḥ somamantrānukramaṇikānām
Locativesomamantrānukramaṇikāyām somamantrānukramaṇikayoḥ somamantrānukramaṇikāsu

Adverb -somamantrānukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria