सुबन्तावली ?सोममन्त्रानुक्रमणिका

Roma

स्त्रीएकद्विबहु
प्रथमासोममन्त्रानुक्रमणिका सोममन्त्रानुक्रमणिके सोममन्त्रानुक्रमणिकाः
सम्बोधनम्सोममन्त्रानुक्रमणिके सोममन्त्रानुक्रमणिके सोममन्त्रानुक्रमणिकाः
द्वितीयासोममन्त्रानुक्रमणिकाम् सोममन्त्रानुक्रमणिके सोममन्त्रानुक्रमणिकाः
तृतीयासोममन्त्रानुक्रमणिकया सोममन्त्रानुक्रमणिकाभ्याम् सोममन्त्रानुक्रमणिकाभिः
चतुर्थीसोममन्त्रानुक्रमणिकायै सोममन्त्रानुक्रमणिकाभ्याम् सोममन्त्रानुक्रमणिकाभ्यः
पञ्चमीसोममन्त्रानुक्रमणिकायाः सोममन्त्रानुक्रमणिकाभ्याम् सोममन्त्रानुक्रमणिकाभ्यः
षष्ठीसोममन्त्रानुक्रमणिकायाः सोममन्त्रानुक्रमणिकयोः सोममन्त्रानुक्रमणिकानाम्
सप्तमीसोममन्त्रानुक्रमणिकायाम् सोममन्त्रानुक्रमणिकयोः सोममन्त्रानुक्रमणिकासु

अव्यय ॰सोममन्त्रानुक्रमणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria