Declension table of ?somahotrāgniṣṭoma

Deva

MasculineSingularDualPlural
Nominativesomahotrāgniṣṭomaḥ somahotrāgniṣṭomau somahotrāgniṣṭomāḥ
Vocativesomahotrāgniṣṭoma somahotrāgniṣṭomau somahotrāgniṣṭomāḥ
Accusativesomahotrāgniṣṭomam somahotrāgniṣṭomau somahotrāgniṣṭomān
Instrumentalsomahotrāgniṣṭomena somahotrāgniṣṭomābhyām somahotrāgniṣṭomaiḥ somahotrāgniṣṭomebhiḥ
Dativesomahotrāgniṣṭomāya somahotrāgniṣṭomābhyām somahotrāgniṣṭomebhyaḥ
Ablativesomahotrāgniṣṭomāt somahotrāgniṣṭomābhyām somahotrāgniṣṭomebhyaḥ
Genitivesomahotrāgniṣṭomasya somahotrāgniṣṭomayoḥ somahotrāgniṣṭomānām
Locativesomahotrāgniṣṭome somahotrāgniṣṭomayoḥ somahotrāgniṣṭomeṣu

Compound somahotrāgniṣṭoma -

Adverb -somahotrāgniṣṭomam -somahotrāgniṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria