सुबन्तावली ?सोमहोत्राग्निष्टोम

Roma

पुमान्एकद्विबहु
प्रथमासोमहोत्राग्निष्टोमः सोमहोत्राग्निष्टोमौ सोमहोत्राग्निष्टोमाः
सम्बोधनम्सोमहोत्राग्निष्टोम सोमहोत्राग्निष्टोमौ सोमहोत्राग्निष्टोमाः
द्वितीयासोमहोत्राग्निष्टोमम् सोमहोत्राग्निष्टोमौ सोमहोत्राग्निष्टोमान्
तृतीयासोमहोत्राग्निष्टोमेन सोमहोत्राग्निष्टोमाभ्याम् सोमहोत्राग्निष्टोमैः सोमहोत्राग्निष्टोमेभिः
चतुर्थीसोमहोत्राग्निष्टोमाय सोमहोत्राग्निष्टोमाभ्याम् सोमहोत्राग्निष्टोमेभ्यः
पञ्चमीसोमहोत्राग्निष्टोमात् सोमहोत्राग्निष्टोमाभ्याम् सोमहोत्राग्निष्टोमेभ्यः
षष्ठीसोमहोत्राग्निष्टोमस्य सोमहोत्राग्निष्टोमयोः सोमहोत्राग्निष्टोमानाम्
सप्तमीसोमहोत्राग्निष्टोमे सोमहोत्राग्निष्टोमयोः सोमहोत्राग्निष्टोमेषु

समास सोमहोत्राग्निष्टोम

अव्यय ॰सोमहोत्राग्निष्टोमम् ॰सोमहोत्राग्निष्टोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria