Declension table of ?somābhiṣikta

Deva

MasculineSingularDualPlural
Nominativesomābhiṣiktaḥ somābhiṣiktau somābhiṣiktāḥ
Vocativesomābhiṣikta somābhiṣiktau somābhiṣiktāḥ
Accusativesomābhiṣiktam somābhiṣiktau somābhiṣiktān
Instrumentalsomābhiṣiktena somābhiṣiktābhyām somābhiṣiktaiḥ somābhiṣiktebhiḥ
Dativesomābhiṣiktāya somābhiṣiktābhyām somābhiṣiktebhyaḥ
Ablativesomābhiṣiktāt somābhiṣiktābhyām somābhiṣiktebhyaḥ
Genitivesomābhiṣiktasya somābhiṣiktayoḥ somābhiṣiktānām
Locativesomābhiṣikte somābhiṣiktayoḥ somābhiṣikteṣu

Compound somābhiṣikta -

Adverb -somābhiṣiktam -somābhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria