सुबन्तावली ?सोमाभिषिक्त

Roma

पुमान्एकद्विबहु
प्रथमासोमाभिषिक्तः सोमाभिषिक्तौ सोमाभिषिक्ताः
सम्बोधनम्सोमाभिषिक्त सोमाभिषिक्तौ सोमाभिषिक्ताः
द्वितीयासोमाभिषिक्तम् सोमाभिषिक्तौ सोमाभिषिक्तान्
तृतीयासोमाभिषिक्तेन सोमाभिषिक्ताभ्याम् सोमाभिषिक्तैः सोमाभिषिक्तेभिः
चतुर्थीसोमाभिषिक्ताय सोमाभिषिक्ताभ्याम् सोमाभिषिक्तेभ्यः
पञ्चमीसोमाभिषिक्तात् सोमाभिषिक्ताभ्याम् सोमाभिषिक्तेभ्यः
षष्ठीसोमाभिषिक्तस्य सोमाभिषिक्तयोः सोमाभिषिक्तानाम्
सप्तमीसोमाभिषिक्ते सोमाभिषिक्तयोः सोमाभिषिक्तेषु

समास सोमाभिषिक्त

अव्यय ॰सोमाभिषिक्तम् ॰सोमाभिषिक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria