Declension table of ?snehabhūyiṣṭha

Deva

MasculineSingularDualPlural
Nominativesnehabhūyiṣṭhaḥ snehabhūyiṣṭhau snehabhūyiṣṭhāḥ
Vocativesnehabhūyiṣṭha snehabhūyiṣṭhau snehabhūyiṣṭhāḥ
Accusativesnehabhūyiṣṭham snehabhūyiṣṭhau snehabhūyiṣṭhān
Instrumentalsnehabhūyiṣṭhena snehabhūyiṣṭhābhyām snehabhūyiṣṭhaiḥ snehabhūyiṣṭhebhiḥ
Dativesnehabhūyiṣṭhāya snehabhūyiṣṭhābhyām snehabhūyiṣṭhebhyaḥ
Ablativesnehabhūyiṣṭhāt snehabhūyiṣṭhābhyām snehabhūyiṣṭhebhyaḥ
Genitivesnehabhūyiṣṭhasya snehabhūyiṣṭhayoḥ snehabhūyiṣṭhānām
Locativesnehabhūyiṣṭhe snehabhūyiṣṭhayoḥ snehabhūyiṣṭheṣu

Compound snehabhūyiṣṭha -

Adverb -snehabhūyiṣṭham -snehabhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria