सुबन्तावली ?स्नेहभूयिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमास्नेहभूयिष्ठः स्नेहभूयिष्ठौ स्नेहभूयिष्ठाः
सम्बोधनम्स्नेहभूयिष्ठ स्नेहभूयिष्ठौ स्नेहभूयिष्ठाः
द्वितीयास्नेहभूयिष्ठम् स्नेहभूयिष्ठौ स्नेहभूयिष्ठान्
तृतीयास्नेहभूयिष्ठेन स्नेहभूयिष्ठाभ्याम् स्नेहभूयिष्ठैः स्नेहभूयिष्ठेभिः
चतुर्थीस्नेहभूयिष्ठाय स्नेहभूयिष्ठाभ्याम् स्नेहभूयिष्ठेभ्यः
पञ्चमीस्नेहभूयिष्ठात् स्नेहभूयिष्ठाभ्याम् स्नेहभूयिष्ठेभ्यः
षष्ठीस्नेहभूयिष्ठस्य स्नेहभूयिष्ठयोः स्नेहभूयिष्ठानाम्
सप्तमीस्नेहभूयिष्ठे स्नेहभूयिष्ठयोः स्नेहभूयिष्ठेषु

समास स्नेहभूयिष्ठ

अव्यय ॰स्नेहभूयिष्ठम् ॰स्नेहभूयिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria