Declension table of ?snāvasantata

Deva

NeuterSingularDualPlural
Nominativesnāvasantatam snāvasantate snāvasantatāni
Vocativesnāvasantata snāvasantate snāvasantatāni
Accusativesnāvasantatam snāvasantate snāvasantatāni
Instrumentalsnāvasantatena snāvasantatābhyām snāvasantataiḥ
Dativesnāvasantatāya snāvasantatābhyām snāvasantatebhyaḥ
Ablativesnāvasantatāt snāvasantatābhyām snāvasantatebhyaḥ
Genitivesnāvasantatasya snāvasantatayoḥ snāvasantatānām
Locativesnāvasantate snāvasantatayoḥ snāvasantateṣu

Compound snāvasantata -

Adverb -snāvasantatam -snāvasantatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria