सुबन्तावली ?स्नावसन्तत

Roma

नपुंसकम्एकद्विबहु
प्रथमास्नावसन्ततम् स्नावसन्तते स्नावसन्ततानि
सम्बोधनम्स्नावसन्तत स्नावसन्तते स्नावसन्ततानि
द्वितीयास्नावसन्ततम् स्नावसन्तते स्नावसन्ततानि
तृतीयास्नावसन्ततेन स्नावसन्तताभ्याम् स्नावसन्ततैः
चतुर्थीस्नावसन्तताय स्नावसन्तताभ्याम् स्नावसन्ततेभ्यः
पञ्चमीस्नावसन्ततात् स्नावसन्तताभ्याम् स्नावसन्ततेभ्यः
षष्ठीस्नावसन्ततस्य स्नावसन्ततयोः स्नावसन्ततानाम्
सप्तमीस्नावसन्तते स्नावसन्ततयोः स्नावसन्ततेषु

समास स्नावसन्तत

अव्यय ॰स्नावसन्ततम् ॰स्नावसन्ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria