Declension table of ?savyāhṛtipraṇavakā

Deva

FeminineSingularDualPlural
Nominativesavyāhṛtipraṇavakā savyāhṛtipraṇavake savyāhṛtipraṇavakāḥ
Vocativesavyāhṛtipraṇavake savyāhṛtipraṇavake savyāhṛtipraṇavakāḥ
Accusativesavyāhṛtipraṇavakām savyāhṛtipraṇavake savyāhṛtipraṇavakāḥ
Instrumentalsavyāhṛtipraṇavakayā savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakābhiḥ
Dativesavyāhṛtipraṇavakāyai savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakābhyaḥ
Ablativesavyāhṛtipraṇavakāyāḥ savyāhṛtipraṇavakābhyām savyāhṛtipraṇavakābhyaḥ
Genitivesavyāhṛtipraṇavakāyāḥ savyāhṛtipraṇavakayoḥ savyāhṛtipraṇavakānām
Locativesavyāhṛtipraṇavakāyām savyāhṛtipraṇavakayoḥ savyāhṛtipraṇavakāsu

Adverb -savyāhṛtipraṇavakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria