सुबन्तावली ?सव्याहृतिप्रणवका

Roma

स्त्रीएकद्विबहु
प्रथमासव्याहृतिप्रणवका सव्याहृतिप्रणवके सव्याहृतिप्रणवकाः
सम्बोधनम्सव्याहृतिप्रणवके सव्याहृतिप्रणवके सव्याहृतिप्रणवकाः
द्वितीयासव्याहृतिप्रणवकाम् सव्याहृतिप्रणवके सव्याहृतिप्रणवकाः
तृतीयासव्याहृतिप्रणवकया सव्याहृतिप्रणवकाभ्याम् सव्याहृतिप्रणवकाभिः
चतुर्थीसव्याहृतिप्रणवकायै सव्याहृतिप्रणवकाभ्याम् सव्याहृतिप्रणवकाभ्यः
पञ्चमीसव्याहृतिप्रणवकायाः सव्याहृतिप्रणवकाभ्याम् सव्याहृतिप्रणवकाभ्यः
षष्ठीसव्याहृतिप्रणवकायाः सव्याहृतिप्रणवकयोः सव्याहृतिप्रणवकानाम्
सप्तमीसव्याहृतिप्रणवकायाम् सव्याहृतिप्रणवकयोः सव्याहृतिप्रणवकासु

अव्यय ॰सव्याहृतिप्रणवकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria