Declension table of ?satyeṣṭatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyeṣṭatīrthaḥ satyeṣṭatīrthau satyeṣṭatīrthāḥ
Vocativesatyeṣṭatīrtha satyeṣṭatīrthau satyeṣṭatīrthāḥ
Accusativesatyeṣṭatīrtham satyeṣṭatīrthau satyeṣṭatīrthān
Instrumentalsatyeṣṭatīrthena satyeṣṭatīrthābhyām satyeṣṭatīrthaiḥ satyeṣṭatīrthebhiḥ
Dativesatyeṣṭatīrthāya satyeṣṭatīrthābhyām satyeṣṭatīrthebhyaḥ
Ablativesatyeṣṭatīrthāt satyeṣṭatīrthābhyām satyeṣṭatīrthebhyaḥ
Genitivesatyeṣṭatīrthasya satyeṣṭatīrthayoḥ satyeṣṭatīrthānām
Locativesatyeṣṭatīrthe satyeṣṭatīrthayoḥ satyeṣṭatīrtheṣu

Compound satyeṣṭatīrtha -

Adverb -satyeṣṭatīrtham -satyeṣṭatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria