सुबन्तावली ?सत्येष्टतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमासत्येष्टतीर्थः सत्येष्टतीर्थौ सत्येष्टतीर्थाः
सम्बोधनम्सत्येष्टतीर्थ सत्येष्टतीर्थौ सत्येष्टतीर्थाः
द्वितीयासत्येष्टतीर्थम् सत्येष्टतीर्थौ सत्येष्टतीर्थान्
तृतीयासत्येष्टतीर्थेन सत्येष्टतीर्थाभ्याम् सत्येष्टतीर्थैः सत्येष्टतीर्थेभिः
चतुर्थीसत्येष्टतीर्थाय सत्येष्टतीर्थाभ्याम् सत्येष्टतीर्थेभ्यः
पञ्चमीसत्येष्टतीर्थात् सत्येष्टतीर्थाभ्याम् सत्येष्टतीर्थेभ्यः
षष्ठीसत्येष्टतीर्थस्य सत्येष्टतीर्थयोः सत्येष्टतीर्थानाम्
सप्तमीसत्येष्टतीर्थे सत्येष्टतीर्थयोः सत्येष्टतीर्थेषु

समास सत्येष्टतीर्थ

अव्यय ॰सत्येष्टतीर्थम् ॰सत्येष्टतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria