Declension table of ?satyavaratīrtha

Deva

MasculineSingularDualPlural
Nominativesatyavaratīrthaḥ satyavaratīrthau satyavaratīrthāḥ
Vocativesatyavaratīrtha satyavaratīrthau satyavaratīrthāḥ
Accusativesatyavaratīrtham satyavaratīrthau satyavaratīrthān
Instrumentalsatyavaratīrthena satyavaratīrthābhyām satyavaratīrthaiḥ satyavaratīrthebhiḥ
Dativesatyavaratīrthāya satyavaratīrthābhyām satyavaratīrthebhyaḥ
Ablativesatyavaratīrthāt satyavaratīrthābhyām satyavaratīrthebhyaḥ
Genitivesatyavaratīrthasya satyavaratīrthayoḥ satyavaratīrthānām
Locativesatyavaratīrthe satyavaratīrthayoḥ satyavaratīrtheṣu

Compound satyavaratīrtha -

Adverb -satyavaratīrtham -satyavaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria