सुबन्तावली ?सत्यवरतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमासत्यवरतीर्थः सत्यवरतीर्थौ सत्यवरतीर्थाः
सम्बोधनम्सत्यवरतीर्थ सत्यवरतीर्थौ सत्यवरतीर्थाः
द्वितीयासत्यवरतीर्थम् सत्यवरतीर्थौ सत्यवरतीर्थान्
तृतीयासत्यवरतीर्थेन सत्यवरतीर्थाभ्याम् सत्यवरतीर्थैः सत्यवरतीर्थेभिः
चतुर्थीसत्यवरतीर्थाय सत्यवरतीर्थाभ्याम् सत्यवरतीर्थेभ्यः
पञ्चमीसत्यवरतीर्थात् सत्यवरतीर्थाभ्याम् सत्यवरतीर्थेभ्यः
षष्ठीसत्यवरतीर्थस्य सत्यवरतीर्थयोः सत्यवरतीर्थानाम्
सप्तमीसत्यवरतीर्थे सत्यवरतीर्थयोः सत्यवरतीर्थेषु

समास सत्यवरतीर्थ

अव्यय ॰सत्यवरतीर्थम् ॰सत्यवरतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria