Declension table of ?satyaprabodhabhaṭṭāraka

Deva

MasculineSingularDualPlural
Nominativesatyaprabodhabhaṭṭārakaḥ satyaprabodhabhaṭṭārakau satyaprabodhabhaṭṭārakāḥ
Vocativesatyaprabodhabhaṭṭāraka satyaprabodhabhaṭṭārakau satyaprabodhabhaṭṭārakāḥ
Accusativesatyaprabodhabhaṭṭārakam satyaprabodhabhaṭṭārakau satyaprabodhabhaṭṭārakān
Instrumentalsatyaprabodhabhaṭṭārakeṇa satyaprabodhabhaṭṭārakābhyām satyaprabodhabhaṭṭārakaiḥ satyaprabodhabhaṭṭārakebhiḥ
Dativesatyaprabodhabhaṭṭārakāya satyaprabodhabhaṭṭārakābhyām satyaprabodhabhaṭṭārakebhyaḥ
Ablativesatyaprabodhabhaṭṭārakāt satyaprabodhabhaṭṭārakābhyām satyaprabodhabhaṭṭārakebhyaḥ
Genitivesatyaprabodhabhaṭṭārakasya satyaprabodhabhaṭṭārakayoḥ satyaprabodhabhaṭṭārakāṇām
Locativesatyaprabodhabhaṭṭārake satyaprabodhabhaṭṭārakayoḥ satyaprabodhabhaṭṭārakeṣu

Compound satyaprabodhabhaṭṭāraka -

Adverb -satyaprabodhabhaṭṭārakam -satyaprabodhabhaṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria