सुबन्तावली ?सत्यप्रबोधभट्टारक

Roma

पुमान्एकद्विबहु
प्रथमासत्यप्रबोधभट्टारकः सत्यप्रबोधभट्टारकौ सत्यप्रबोधभट्टारकाः
सम्बोधनम्सत्यप्रबोधभट्टारक सत्यप्रबोधभट्टारकौ सत्यप्रबोधभट्टारकाः
द्वितीयासत्यप्रबोधभट्टारकम् सत्यप्रबोधभट्टारकौ सत्यप्रबोधभट्टारकान्
तृतीयासत्यप्रबोधभट्टारकेण सत्यप्रबोधभट्टारकाभ्याम् सत्यप्रबोधभट्टारकैः सत्यप्रबोधभट्टारकेभिः
चतुर्थीसत्यप्रबोधभट्टारकाय सत्यप्रबोधभट्टारकाभ्याम् सत्यप्रबोधभट्टारकेभ्यः
पञ्चमीसत्यप्रबोधभट्टारकात् सत्यप्रबोधभट्टारकाभ्याम् सत्यप्रबोधभट्टारकेभ्यः
षष्ठीसत्यप्रबोधभट्टारकस्य सत्यप्रबोधभट्टारकयोः सत्यप्रबोधभट्टारकाणाम्
सप्तमीसत्यप्रबोधभट्टारके सत्यप्रबोधभट्टारकयोः सत्यप्रबोधभट्टारकेषु

समास सत्यप्रबोधभट्टारक

अव्यय ॰सत्यप्रबोधभट्टारकम् ॰सत्यप्रबोधभट्टारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria