Declension table of ?sattvodreka

Deva

MasculineSingularDualPlural
Nominativesattvodrekaḥ sattvodrekau sattvodrekāḥ
Vocativesattvodreka sattvodrekau sattvodrekāḥ
Accusativesattvodrekam sattvodrekau sattvodrekān
Instrumentalsattvodrekeṇa sattvodrekābhyām sattvodrekaiḥ sattvodrekebhiḥ
Dativesattvodrekāya sattvodrekābhyām sattvodrekebhyaḥ
Ablativesattvodrekāt sattvodrekābhyām sattvodrekebhyaḥ
Genitivesattvodrekasya sattvodrekayoḥ sattvodrekāṇām
Locativesattvodreke sattvodrekayoḥ sattvodrekeṣu

Compound sattvodreka -

Adverb -sattvodrekam -sattvodrekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria