सुबन्तावली ?सत्त्वोद्रेक

Roma

पुमान्एकद्विबहु
प्रथमासत्त्वोद्रेकः सत्त्वोद्रेकौ सत्त्वोद्रेकाः
सम्बोधनम्सत्त्वोद्रेक सत्त्वोद्रेकौ सत्त्वोद्रेकाः
द्वितीयासत्त्वोद्रेकम् सत्त्वोद्रेकौ सत्त्वोद्रेकान्
तृतीयासत्त्वोद्रेकेण सत्त्वोद्रेकाभ्याम् सत्त्वोद्रेकैः सत्त्वोद्रेकेभिः
चतुर्थीसत्त्वोद्रेकाय सत्त्वोद्रेकाभ्याम् सत्त्वोद्रेकेभ्यः
पञ्चमीसत्त्वोद्रेकात् सत्त्वोद्रेकाभ्याम् सत्त्वोद्रेकेभ्यः
षष्ठीसत्त्वोद्रेकस्य सत्त्वोद्रेकयोः सत्त्वोद्रेकाणाम्
सप्तमीसत्त्वोद्रेके सत्त्वोद्रेकयोः सत्त्वोद्रेकेषु

समास सत्त्वोद्रेक

अव्यय ॰सत्त्वोद्रेकम् ॰सत्त्वोद्रेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria