Declension table of ?satkāyadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesatkāyadṛṣṭiḥ satkāyadṛṣṭī satkāyadṛṣṭayaḥ
Vocativesatkāyadṛṣṭe satkāyadṛṣṭī satkāyadṛṣṭayaḥ
Accusativesatkāyadṛṣṭim satkāyadṛṣṭī satkāyadṛṣṭīḥ
Instrumentalsatkāyadṛṣṭyā satkāyadṛṣṭibhyām satkāyadṛṣṭibhiḥ
Dativesatkāyadṛṣṭyai satkāyadṛṣṭaye satkāyadṛṣṭibhyām satkāyadṛṣṭibhyaḥ
Ablativesatkāyadṛṣṭyāḥ satkāyadṛṣṭeḥ satkāyadṛṣṭibhyām satkāyadṛṣṭibhyaḥ
Genitivesatkāyadṛṣṭyāḥ satkāyadṛṣṭeḥ satkāyadṛṣṭyoḥ satkāyadṛṣṭīnām
Locativesatkāyadṛṣṭyām satkāyadṛṣṭau satkāyadṛṣṭyoḥ satkāyadṛṣṭiṣu

Compound satkāyadṛṣṭi -

Adverb -satkāyadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria