सुबन्तावली ?सत्कायदृष्टि

Roma

स्त्रीएकद्विबहु
प्रथमासत्कायदृष्टिः सत्कायदृष्टी सत्कायदृष्टयः
सम्बोधनम्सत्कायदृष्टे सत्कायदृष्टी सत्कायदृष्टयः
द्वितीयासत्कायदृष्टिम् सत्कायदृष्टी सत्कायदृष्टीः
तृतीयासत्कायदृष्ट्या सत्कायदृष्टिभ्याम् सत्कायदृष्टिभिः
चतुर्थीसत्कायदृष्ट्यै सत्कायदृष्टये सत्कायदृष्टिभ्याम् सत्कायदृष्टिभ्यः
पञ्चमीसत्कायदृष्ट्याः सत्कायदृष्टेः सत्कायदृष्टिभ्याम् सत्कायदृष्टिभ्यः
षष्ठीसत्कायदृष्ट्याः सत्कायदृष्टेः सत्कायदृष्ट्योः सत्कायदृष्टीनाम्
सप्तमीसत्कायदृष्ट्याम् सत्कायदृष्टौ सत्कायदृष्ट्योः सत्कायदृष्टिषु

समास सत्कायदृष्टि

अव्यय ॰सत्कायदृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria