Declension table of ?sarvayatnavat

Deva

MasculineSingularDualPlural
Nominativesarvayatnavān sarvayatnavantau sarvayatnavantaḥ
Vocativesarvayatnavan sarvayatnavantau sarvayatnavantaḥ
Accusativesarvayatnavantam sarvayatnavantau sarvayatnavataḥ
Instrumentalsarvayatnavatā sarvayatnavadbhyām sarvayatnavadbhiḥ
Dativesarvayatnavate sarvayatnavadbhyām sarvayatnavadbhyaḥ
Ablativesarvayatnavataḥ sarvayatnavadbhyām sarvayatnavadbhyaḥ
Genitivesarvayatnavataḥ sarvayatnavatoḥ sarvayatnavatām
Locativesarvayatnavati sarvayatnavatoḥ sarvayatnavatsu

Compound sarvayatnavat -

Adverb -sarvayatnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria