सुबन्तावली ?सर्वयत्नवत्

Roma

पुमान्एकद्विबहु
प्रथमासर्वयत्नवान् सर्वयत्नवन्तौ सर्वयत्नवन्तः
सम्बोधनम्सर्वयत्नवन् सर्वयत्नवन्तौ सर्वयत्नवन्तः
द्वितीयासर्वयत्नवन्तम् सर्वयत्नवन्तौ सर्वयत्नवतः
तृतीयासर्वयत्नवता सर्वयत्नवद्भ्याम् सर्वयत्नवद्भिः
चतुर्थीसर्वयत्नवते सर्वयत्नवद्भ्याम् सर्वयत्नवद्भ्यः
पञ्चमीसर्वयत्नवतः सर्वयत्नवद्भ्याम् सर्वयत्नवद्भ्यः
षष्ठीसर्वयत्नवतः सर्वयत्नवतोः सर्वयत्नवताम्
सप्तमीसर्वयत्नवति सर्वयत्नवतोः सर्वयत्नवत्सु

समास सर्वयत्नवत्

अव्यय ॰सर्वयत्नवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria