Declension table of ?sarvatobhadrādicakrāvali

Deva

FeminineSingularDualPlural
Nominativesarvatobhadrādicakrāvaliḥ sarvatobhadrādicakrāvalī sarvatobhadrādicakrāvalayaḥ
Vocativesarvatobhadrādicakrāvale sarvatobhadrādicakrāvalī sarvatobhadrādicakrāvalayaḥ
Accusativesarvatobhadrādicakrāvalim sarvatobhadrādicakrāvalī sarvatobhadrādicakrāvalīḥ
Instrumentalsarvatobhadrādicakrāvalyā sarvatobhadrādicakrāvalibhyām sarvatobhadrādicakrāvalibhiḥ
Dativesarvatobhadrādicakrāvalyai sarvatobhadrādicakrāvalaye sarvatobhadrādicakrāvalibhyām sarvatobhadrādicakrāvalibhyaḥ
Ablativesarvatobhadrādicakrāvalyāḥ sarvatobhadrādicakrāvaleḥ sarvatobhadrādicakrāvalibhyām sarvatobhadrādicakrāvalibhyaḥ
Genitivesarvatobhadrādicakrāvalyāḥ sarvatobhadrādicakrāvaleḥ sarvatobhadrādicakrāvalyoḥ sarvatobhadrādicakrāvalīnām
Locativesarvatobhadrādicakrāvalyām sarvatobhadrādicakrāvalau sarvatobhadrādicakrāvalyoḥ sarvatobhadrādicakrāvaliṣu

Compound sarvatobhadrādicakrāvali -

Adverb -sarvatobhadrādicakrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria