सुबन्तावली ?सर्वतोभद्रादिचक्रावलि

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतोभद्रादिचक्रावलिः सर्वतोभद्रादिचक्रावली सर्वतोभद्रादिचक्रावलयः
सम्बोधनम्सर्वतोभद्रादिचक्रावले सर्वतोभद्रादिचक्रावली सर्वतोभद्रादिचक्रावलयः
द्वितीयासर्वतोभद्रादिचक्रावलिम् सर्वतोभद्रादिचक्रावली सर्वतोभद्रादिचक्रावलीः
तृतीयासर्वतोभद्रादिचक्रावल्या सर्वतोभद्रादिचक्रावलिभ्याम् सर्वतोभद्रादिचक्रावलिभिः
चतुर्थीसर्वतोभद्रादिचक्रावल्यै सर्वतोभद्रादिचक्रावलये सर्वतोभद्रादिचक्रावलिभ्याम् सर्वतोभद्रादिचक्रावलिभ्यः
पञ्चमीसर्वतोभद्रादिचक्रावल्याः सर्वतोभद्रादिचक्रावलेः सर्वतोभद्रादिचक्रावलिभ्याम् सर्वतोभद्रादिचक्रावलिभ्यः
षष्ठीसर्वतोभद्रादिचक्रावल्याः सर्वतोभद्रादिचक्रावलेः सर्वतोभद्रादिचक्रावल्योः सर्वतोभद्रादिचक्रावलीनाम्
सप्तमीसर्वतोभद्रादिचक्रावल्याम् सर्वतोभद्रादिचक्रावलौ सर्वतोभद्रादिचक्रावल्योः सर्वतोभद्रादिचक्रावलिषु

समास सर्वतोभद्रादिचक्रावलि

अव्यय ॰सर्वतोभद्रादिचक्रावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria