Declension table of ?sarvatathāgatasamājādhiṣṭhānajñānamudrā

Deva

FeminineSingularDualPlural
Nominativesarvatathāgatasamājādhiṣṭhānajñānamudrā sarvatathāgatasamājādhiṣṭhānajñānamudre sarvatathāgatasamājādhiṣṭhānajñānamudrāḥ
Vocativesarvatathāgatasamājādhiṣṭhānajñānamudre sarvatathāgatasamājādhiṣṭhānajñānamudre sarvatathāgatasamājādhiṣṭhānajñānamudrāḥ
Accusativesarvatathāgatasamājādhiṣṭhānajñānamudrām sarvatathāgatasamājādhiṣṭhānajñānamudre sarvatathāgatasamājādhiṣṭhānajñānamudrāḥ
Instrumentalsarvatathāgatasamājādhiṣṭhānajñānamudrayā sarvatathāgatasamājādhiṣṭhānajñānamudrābhyām sarvatathāgatasamājādhiṣṭhānajñānamudrābhiḥ
Dativesarvatathāgatasamājādhiṣṭhānajñānamudrāyai sarvatathāgatasamājādhiṣṭhānajñānamudrābhyām sarvatathāgatasamājādhiṣṭhānajñānamudrābhyaḥ
Ablativesarvatathāgatasamājādhiṣṭhānajñānamudrāyāḥ sarvatathāgatasamājādhiṣṭhānajñānamudrābhyām sarvatathāgatasamājādhiṣṭhānajñānamudrābhyaḥ
Genitivesarvatathāgatasamājādhiṣṭhānajñānamudrāyāḥ sarvatathāgatasamājādhiṣṭhānajñānamudrayoḥ sarvatathāgatasamājādhiṣṭhānajñānamudrāṇām
Locativesarvatathāgatasamājādhiṣṭhānajñānamudrāyām sarvatathāgatasamājādhiṣṭhānajñānamudrayoḥ sarvatathāgatasamājādhiṣṭhānajñānamudrāsu

Adverb -sarvatathāgatasamājādhiṣṭhānajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria