सुबन्तावली ?सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतथागतसमाजाधिष्ठानज्ञानमुद्रा सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रे सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राः
सम्बोधनम्सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रे सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रे सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राः
द्वितीयासर्वतथागतसमाजाधिष्ठानज्ञानमुद्राम् सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रे सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राः
तृतीयासर्वतथागतसमाजाधिष्ठानज्ञानमुद्रया सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राभ्याम् सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राभिः
चतुर्थीसर्वतथागतसमाजाधिष्ठानज्ञानमुद्रायै सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राभ्याम् सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राभ्यः
पञ्चमीसर्वतथागतसमाजाधिष्ठानज्ञानमुद्रायाः सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राभ्याम् सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राभ्यः
षष्ठीसर्वतथागतसमाजाधिष्ठानज्ञानमुद्रायाः सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रयोः सर्वतथागतसमाजाधिष्ठानज्ञानमुद्राणाम्
सप्तमीसर्वतथागतसमाजाधिष्ठानज्ञानमुद्रायाम् सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रयोः सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रासु

अव्यय ॰सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria