Declension table of ?sarvasaṅgrahā

Deva

FeminineSingularDualPlural
Nominativesarvasaṅgrahā sarvasaṅgrahe sarvasaṅgrahāḥ
Vocativesarvasaṅgrahe sarvasaṅgrahe sarvasaṅgrahāḥ
Accusativesarvasaṅgrahām sarvasaṅgrahe sarvasaṅgrahāḥ
Instrumentalsarvasaṅgrahayā sarvasaṅgrahābhyām sarvasaṅgrahābhiḥ
Dativesarvasaṅgrahāyai sarvasaṅgrahābhyām sarvasaṅgrahābhyaḥ
Ablativesarvasaṅgrahāyāḥ sarvasaṅgrahābhyām sarvasaṅgrahābhyaḥ
Genitivesarvasaṅgrahāyāḥ sarvasaṅgrahayoḥ sarvasaṅgrahāṇām
Locativesarvasaṅgrahāyām sarvasaṅgrahayoḥ sarvasaṅgrahāsu

Adverb -sarvasaṅgraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria