सुबन्तावली ?सर्वसङ्ग्रहा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वसङ्ग्रहा सर्वसङ्ग्रहे सर्वसङ्ग्रहाः
सम्बोधनम्सर्वसङ्ग्रहे सर्वसङ्ग्रहे सर्वसङ्ग्रहाः
द्वितीयासर्वसङ्ग्रहाम् सर्वसङ्ग्रहे सर्वसङ्ग्रहाः
तृतीयासर्वसङ्ग्रहया सर्वसङ्ग्रहाभ्याम् सर्वसङ्ग्रहाभिः
चतुर्थीसर्वसङ्ग्रहायै सर्वसङ्ग्रहाभ्याम् सर्वसङ्ग्रहाभ्यः
पञ्चमीसर्वसङ्ग्रहायाः सर्वसङ्ग्रहाभ्याम् सर्वसङ्ग्रहाभ्यः
षष्ठीसर्वसङ्ग्रहायाः सर्वसङ्ग्रहयोः सर्वसङ्ग्रहाणाम्
सप्तमीसर्वसङ्ग्रहायाम् सर्वसङ्ग्रहयोः सर्वसङ्ग्रहासु

अव्यय ॰सर्वसङ्ग्रहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria