Declension table of ?sarvamāramaṇḍalavidhvaṃsanakarī

Deva

FeminineSingularDualPlural
Nominativesarvamāramaṇḍalavidhvaṃsanakarī sarvamāramaṇḍalavidhvaṃsanakaryau sarvamāramaṇḍalavidhvaṃsanakaryaḥ
Vocativesarvamāramaṇḍalavidhvaṃsanakari sarvamāramaṇḍalavidhvaṃsanakaryau sarvamāramaṇḍalavidhvaṃsanakaryaḥ
Accusativesarvamāramaṇḍalavidhvaṃsanakarīm sarvamāramaṇḍalavidhvaṃsanakaryau sarvamāramaṇḍalavidhvaṃsanakarīḥ
Instrumentalsarvamāramaṇḍalavidhvaṃsanakaryā sarvamāramaṇḍalavidhvaṃsanakarībhyām sarvamāramaṇḍalavidhvaṃsanakarībhiḥ
Dativesarvamāramaṇḍalavidhvaṃsanakaryai sarvamāramaṇḍalavidhvaṃsanakarībhyām sarvamāramaṇḍalavidhvaṃsanakarībhyaḥ
Ablativesarvamāramaṇḍalavidhvaṃsanakaryāḥ sarvamāramaṇḍalavidhvaṃsanakarībhyām sarvamāramaṇḍalavidhvaṃsanakarībhyaḥ
Genitivesarvamāramaṇḍalavidhvaṃsanakaryāḥ sarvamāramaṇḍalavidhvaṃsanakaryoḥ sarvamāramaṇḍalavidhvaṃsanakarīṇām
Locativesarvamāramaṇḍalavidhvaṃsanakaryām sarvamāramaṇḍalavidhvaṃsanakaryoḥ sarvamāramaṇḍalavidhvaṃsanakarīṣu

Compound sarvamāramaṇḍalavidhvaṃsanakari - sarvamāramaṇḍalavidhvaṃsanakarī -

Adverb -sarvamāramaṇḍalavidhvaṃsanakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria