सुबन्तावली ?सर्वमारमण्डलविध्वंसनकरी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वमारमण्डलविध्वंसनकरी सर्वमारमण्डलविध्वंसनकर्यौ सर्वमारमण्डलविध्वंसनकर्यः
सम्बोधनम्सर्वमारमण्डलविध्वंसनकरि सर्वमारमण्डलविध्वंसनकर्यौ सर्वमारमण्डलविध्वंसनकर्यः
द्वितीयासर्वमारमण्डलविध्वंसनकरीम् सर्वमारमण्डलविध्वंसनकर्यौ सर्वमारमण्डलविध्वंसनकरीः
तृतीयासर्वमारमण्डलविध्वंसनकर्या सर्वमारमण्डलविध्वंसनकरीभ्याम् सर्वमारमण्डलविध्वंसनकरीभिः
चतुर्थीसर्वमारमण्डलविध्वंसनकर्यै सर्वमारमण्डलविध्वंसनकरीभ्याम् सर्वमारमण्डलविध्वंसनकरीभ्यः
पञ्चमीसर्वमारमण्डलविध्वंसनकर्याः सर्वमारमण्डलविध्वंसनकरीभ्याम् सर्वमारमण्डलविध्वंसनकरीभ्यः
षष्ठीसर्वमारमण्डलविध्वंसनकर्याः सर्वमारमण्डलविध्वंसनकर्योः सर्वमारमण्डलविध्वंसनकरीणाम्
सप्तमीसर्वमारमण्डलविध्वंसनकर्याम् सर्वमारमण्डलविध्वंसनकर्योः सर्वमारमण्डलविध्वंसनकरीषु

समास सर्वमारमण्डलविध्वंसनकरि सर्वमारमण्डलविध्वंसनकरी

अव्यय ॰सर्वमारमण्डलविध्वंसनकरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria