Declension table of ?sarpirgrīvī

Deva

FeminineSingularDualPlural
Nominativesarpirgrīvī sarpirgrīvyau sarpirgrīvyaḥ
Vocativesarpirgrīvi sarpirgrīvyau sarpirgrīvyaḥ
Accusativesarpirgrīvīm sarpirgrīvyau sarpirgrīvīḥ
Instrumentalsarpirgrīvyā sarpirgrīvībhyām sarpirgrīvībhiḥ
Dativesarpirgrīvyai sarpirgrīvībhyām sarpirgrīvībhyaḥ
Ablativesarpirgrīvyāḥ sarpirgrīvībhyām sarpirgrīvībhyaḥ
Genitivesarpirgrīvyāḥ sarpirgrīvyoḥ sarpirgrīvīṇām
Locativesarpirgrīvyām sarpirgrīvyoḥ sarpirgrīvīṣu

Compound sarpirgrīvi - sarpirgrīvī -

Adverb -sarpirgrīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria