सुबन्तावली ?सर्पिर्ग्रीवी

Roma

स्त्रीएकद्विबहु
प्रथमासर्पिर्ग्रीवी सर्पिर्ग्रीव्यौ सर्पिर्ग्रीव्यः
सम्बोधनम्सर्पिर्ग्रीवि सर्पिर्ग्रीव्यौ सर्पिर्ग्रीव्यः
द्वितीयासर्पिर्ग्रीवीम् सर्पिर्ग्रीव्यौ सर्पिर्ग्रीवीः
तृतीयासर्पिर्ग्रीव्या सर्पिर्ग्रीवीभ्याम् सर्पिर्ग्रीवीभिः
चतुर्थीसर्पिर्ग्रीव्यै सर्पिर्ग्रीवीभ्याम् सर्पिर्ग्रीवीभ्यः
पञ्चमीसर्पिर्ग्रीव्याः सर्पिर्ग्रीवीभ्याम् सर्पिर्ग्रीवीभ्यः
षष्ठीसर्पिर्ग्रीव्याः सर्पिर्ग्रीव्योः सर्पिर्ग्रीवीणाम्
सप्तमीसर्पिर्ग्रीव्याम् सर्पिर्ग्रीव्योः सर्पिर्ग्रीवीषु

समास सर्पिर्ग्रीवि सर्पिर्ग्रीवी

अव्यय ॰सर्पिर्ग्रीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria