Declension table of ?sakirīṭakaustubhā

Deva

FeminineSingularDualPlural
Nominativesakirīṭakaustubhā sakirīṭakaustubhe sakirīṭakaustubhāḥ
Vocativesakirīṭakaustubhe sakirīṭakaustubhe sakirīṭakaustubhāḥ
Accusativesakirīṭakaustubhām sakirīṭakaustubhe sakirīṭakaustubhāḥ
Instrumentalsakirīṭakaustubhayā sakirīṭakaustubhābhyām sakirīṭakaustubhābhiḥ
Dativesakirīṭakaustubhāyai sakirīṭakaustubhābhyām sakirīṭakaustubhābhyaḥ
Ablativesakirīṭakaustubhāyāḥ sakirīṭakaustubhābhyām sakirīṭakaustubhābhyaḥ
Genitivesakirīṭakaustubhāyāḥ sakirīṭakaustubhayoḥ sakirīṭakaustubhānām
Locativesakirīṭakaustubhāyām sakirīṭakaustubhayoḥ sakirīṭakaustubhāsu

Adverb -sakirīṭakaustubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria