सुबन्तावली ?सकिरीटकौस्तुभा

Roma

स्त्रीएकद्विबहु
प्रथमासकिरीटकौस्तुभा सकिरीटकौस्तुभे सकिरीटकौस्तुभाः
सम्बोधनम्सकिरीटकौस्तुभे सकिरीटकौस्तुभे सकिरीटकौस्तुभाः
द्वितीयासकिरीटकौस्तुभाम् सकिरीटकौस्तुभे सकिरीटकौस्तुभाः
तृतीयासकिरीटकौस्तुभया सकिरीटकौस्तुभाभ्याम् सकिरीटकौस्तुभाभिः
चतुर्थीसकिरीटकौस्तुभायै सकिरीटकौस्तुभाभ्याम् सकिरीटकौस्तुभाभ्यः
पञ्चमीसकिरीटकौस्तुभायाः सकिरीटकौस्तुभाभ्याम् सकिरीटकौस्तुभाभ्यः
षष्ठीसकिरीटकौस्तुभायाः सकिरीटकौस्तुभयोः सकिरीटकौस्तुभानाम्
सप्तमीसकिरीटकौस्तुभायाम् सकिरीटकौस्तुभयोः सकिरीटकौस्तुभासु

अव्यय ॰सकिरीटकौस्तुभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria