Declension table of ?sakalāgamasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesakalāgamasaṅgrahaḥ sakalāgamasaṅgrahau sakalāgamasaṅgrahāḥ
Vocativesakalāgamasaṅgraha sakalāgamasaṅgrahau sakalāgamasaṅgrahāḥ
Accusativesakalāgamasaṅgraham sakalāgamasaṅgrahau sakalāgamasaṅgrahān
Instrumentalsakalāgamasaṅgraheṇa sakalāgamasaṅgrahābhyām sakalāgamasaṅgrahaiḥ sakalāgamasaṅgrahebhiḥ
Dativesakalāgamasaṅgrahāya sakalāgamasaṅgrahābhyām sakalāgamasaṅgrahebhyaḥ
Ablativesakalāgamasaṅgrahāt sakalāgamasaṅgrahābhyām sakalāgamasaṅgrahebhyaḥ
Genitivesakalāgamasaṅgrahasya sakalāgamasaṅgrahayoḥ sakalāgamasaṅgrahāṇām
Locativesakalāgamasaṅgrahe sakalāgamasaṅgrahayoḥ sakalāgamasaṅgraheṣu

Compound sakalāgamasaṅgraha -

Adverb -sakalāgamasaṅgraham -sakalāgamasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria