सुबन्तावली ?सकलागमसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासकलागमसङ्ग्रहः सकलागमसङ्ग्रहौ सकलागमसङ्ग्रहाः
सम्बोधनम्सकलागमसङ्ग्रह सकलागमसङ्ग्रहौ सकलागमसङ्ग्रहाः
द्वितीयासकलागमसङ्ग्रहम् सकलागमसङ्ग्रहौ सकलागमसङ्ग्रहान्
तृतीयासकलागमसङ्ग्रहेण सकलागमसङ्ग्रहाभ्याम् सकलागमसङ्ग्रहैः सकलागमसङ्ग्रहेभिः
चतुर्थीसकलागमसङ्ग्रहाय सकलागमसङ्ग्रहाभ्याम् सकलागमसङ्ग्रहेभ्यः
पञ्चमीसकलागमसङ्ग्रहात् सकलागमसङ्ग्रहाभ्याम् सकलागमसङ्ग्रहेभ्यः
षष्ठीसकलागमसङ्ग्रहस्य सकलागमसङ्ग्रहयोः सकलागमसङ्ग्रहाणाम्
सप्तमीसकलागमसङ्ग्रहे सकलागमसङ्ग्रहयोः सकलागमसङ्ग्रहेषु

समास सकलागमसङ्ग्रह

अव्यय ॰सकलागमसङ्ग्रहम् ॰सकलागमसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria