Declension table of ?sakaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativesakaṅkaṭā sakaṅkaṭe sakaṅkaṭāḥ
Vocativesakaṅkaṭe sakaṅkaṭe sakaṅkaṭāḥ
Accusativesakaṅkaṭām sakaṅkaṭe sakaṅkaṭāḥ
Instrumentalsakaṅkaṭayā sakaṅkaṭābhyām sakaṅkaṭābhiḥ
Dativesakaṅkaṭāyai sakaṅkaṭābhyām sakaṅkaṭābhyaḥ
Ablativesakaṅkaṭāyāḥ sakaṅkaṭābhyām sakaṅkaṭābhyaḥ
Genitivesakaṅkaṭāyāḥ sakaṅkaṭayoḥ sakaṅkaṭānām
Locativesakaṅkaṭāyām sakaṅkaṭayoḥ sakaṅkaṭāsu

Adverb -sakaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria