सुबन्तावली ?सकङ्कटा

Roma

स्त्रीएकद्विबहु
प्रथमासकङ्कटा सकङ्कटे सकङ्कटाः
सम्बोधनम्सकङ्कटे सकङ्कटे सकङ्कटाः
द्वितीयासकङ्कटाम् सकङ्कटे सकङ्कटाः
तृतीयासकङ्कटया सकङ्कटाभ्याम् सकङ्कटाभिः
चतुर्थीसकङ्कटायै सकङ्कटाभ्याम् सकङ्कटाभ्यः
पञ्चमीसकङ्कटायाः सकङ्कटाभ्याम् सकङ्कटाभ्यः
षष्ठीसकङ्कटायाः सकङ्कटयोः सकङ्कटानाम्
सप्तमीसकङ्कटायाम् सकङ्कटयोः सकङ्कटासु

अव्यय ॰सकङ्कटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria