Declension table of sajāti

Deva

NeuterSingularDualPlural
Nominativesajāti sajātinī sajātīni
Vocativesajāti sajātinī sajātīni
Accusativesajāti sajātinī sajātīni
Instrumentalsajātinā sajātibhyām sajātibhiḥ
Dativesajātine sajātibhyām sajātibhyaḥ
Ablativesajātinaḥ sajātibhyām sajātibhyaḥ
Genitivesajātinaḥ sajātinoḥ sajātīnām
Locativesajātini sajātinoḥ sajātiṣu

Compound sajāti -

Adverb -sajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria