Declension table of ?sahakhaṭvāsana

Deva

NeuterSingularDualPlural
Nominativesahakhaṭvāsanam sahakhaṭvāsane sahakhaṭvāsanāni
Vocativesahakhaṭvāsana sahakhaṭvāsane sahakhaṭvāsanāni
Accusativesahakhaṭvāsanam sahakhaṭvāsane sahakhaṭvāsanāni
Instrumentalsahakhaṭvāsanena sahakhaṭvāsanābhyām sahakhaṭvāsanaiḥ
Dativesahakhaṭvāsanāya sahakhaṭvāsanābhyām sahakhaṭvāsanebhyaḥ
Ablativesahakhaṭvāsanāt sahakhaṭvāsanābhyām sahakhaṭvāsanebhyaḥ
Genitivesahakhaṭvāsanasya sahakhaṭvāsanayoḥ sahakhaṭvāsanānām
Locativesahakhaṭvāsane sahakhaṭvāsanayoḥ sahakhaṭvāsaneṣu

Compound sahakhaṭvāsana -

Adverb -sahakhaṭvāsanam -sahakhaṭvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria