सुबन्तावली ?सहखट्वासन

Roma

नपुंसकम्एकद्विबहु
प्रथमासहखट्वासनम् सहखट्वासने सहखट्वासनानि
सम्बोधनम्सहखट्वासन सहखट्वासने सहखट्वासनानि
द्वितीयासहखट्वासनम् सहखट्वासने सहखट्वासनानि
तृतीयासहखट्वासनेन सहखट्वासनाभ्याम् सहखट्वासनैः
चतुर्थीसहखट्वासनाय सहखट्वासनाभ्याम् सहखट्वासनेभ्यः
पञ्चमीसहखट्वासनात् सहखट्वासनाभ्याम् सहखट्वासनेभ्यः
षष्ठीसहखट्वासनस्य सहखट्वासनयोः सहखट्वासनानाम्
सप्तमीसहखट्वासने सहखट्वासनयोः सहखट्वासनेषु

समास सहखट्वासन

अव्यय ॰सहखट्वासनम् ॰सहखट्वासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria