Declension table of ?saṅgaguptasūnu

Deva

MasculineSingularDualPlural
Nominativesaṅgaguptasūnuḥ saṅgaguptasūnū saṅgaguptasūnavaḥ
Vocativesaṅgaguptasūno saṅgaguptasūnū saṅgaguptasūnavaḥ
Accusativesaṅgaguptasūnum saṅgaguptasūnū saṅgaguptasūnūn
Instrumentalsaṅgaguptasūnunā saṅgaguptasūnubhyām saṅgaguptasūnubhiḥ
Dativesaṅgaguptasūnave saṅgaguptasūnubhyām saṅgaguptasūnubhyaḥ
Ablativesaṅgaguptasūnoḥ saṅgaguptasūnubhyām saṅgaguptasūnubhyaḥ
Genitivesaṅgaguptasūnoḥ saṅgaguptasūnvoḥ saṅgaguptasūnūnām
Locativesaṅgaguptasūnau saṅgaguptasūnvoḥ saṅgaguptasūnuṣu

Compound saṅgaguptasūnu -

Adverb -saṅgaguptasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria