सुबन्तावली ?सङ्गगुप्तसूनु

Roma

पुमान्एकद्विबहु
प्रथमासङ्गगुप्तसूनुः सङ्गगुप्तसूनू सङ्गगुप्तसूनवः
सम्बोधनम्सङ्गगुप्तसूनो सङ्गगुप्तसूनू सङ्गगुप्तसूनवः
द्वितीयासङ्गगुप्तसूनुम् सङ्गगुप्तसूनू सङ्गगुप्तसूनून्
तृतीयासङ्गगुप्तसूनुना सङ्गगुप्तसूनुभ्याम् सङ्गगुप्तसूनुभिः
चतुर्थीसङ्गगुप्तसूनवे सङ्गगुप्तसूनुभ्याम् सङ्गगुप्तसूनुभ्यः
पञ्चमीसङ्गगुप्तसूनोः सङ्गगुप्तसूनुभ्याम् सङ्गगुप्तसूनुभ्यः
षष्ठीसङ्गगुप्तसूनोः सङ्गगुप्तसून्वोः सङ्गगुप्तसूनूनाम्
सप्तमीसङ्गगुप्तसूनौ सङ्गगुप्तसून्वोः सङ्गगुप्तसूनुषु

समास सङ्गगुप्तसूनु

अव्यय ॰सङ्गगुप्तसूनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria