Declension table of sacetana

Deva

MasculineSingularDualPlural
Nominativesacetanaḥ sacetanau sacetanāḥ
Vocativesacetana sacetanau sacetanāḥ
Accusativesacetanam sacetanau sacetanān
Instrumentalsacetanena sacetanābhyām sacetanaiḥ sacetanebhiḥ
Dativesacetanāya sacetanābhyām sacetanebhyaḥ
Ablativesacetanāt sacetanābhyām sacetanebhyaḥ
Genitivesacetanasya sacetanayoḥ sacetanānām
Locativesacetane sacetanayoḥ sacetaneṣu

Compound sacetana -

Adverb -sacetanam -sacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria